||Sundarakanda ||

|| Sarga 19||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड्
अथ एकोनविंशस्सर्गः

श्लो॥ तस्मिन्नेव ततः काले राजपुत्त्री त्वनन्दिता।
रूपयौवनसंपन्नं भूषणोत्तम भूषितम्॥1||
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपं।
प्रावेपत वरारोहा प्रवाते कदळी यथा॥2||

स॥ ततः तस्मिन् एव काले राक्षसाधिपं रावणं दृष्ट्वैव राजपुत्री अनिंदिता रूपयौव्वन संपन्नं भूषणोत्तमभूषितं वरारोहा वैदेही प्रवाते कदळी यथा प्रावेपत॥

Then at that time seeing that king of Rakshasas Ravana ( entering the Ashoka grove) the blameless princess of slender waist, endowed with beauty and youth, adorned with best of ornaments, Sita was shaken like a banana plant by a strong wind.

श्लो॥ अच्चाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ।
उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी॥3||

स॥ विशालाक्षी वरवर्णिनी ऊरुभ्यां उदरं बाहूभ्यां पयोधरौ अच्छाद्य रुदन्ती उपविष्टा॥

The large eyed , complexioned Sita withdrawing her thighs to cover her belly and arms to cover her breasts sat there crying.

श्लो॥ दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः।
ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥4||
असंवृतायां मासीनां धरण्यां संशितव्रतां
छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः॥5||

स॥ दशग्रीवस्तु राक्षसीगणैः रक्षिताम् वैदेहीं दुःखार्ताम् आर्णवे सन्नां नावमिव सीतां ददर्श॥असंवृतां धरण्यां आसीनाम् छिन्नां भूमौ प्रपतिताम् वनस्पतेः शाखामिव ॥

The ten headed Ravana saw Vaidehi protected by legions of Rakshasa women. Sita was immersed in grief like a boat in high seas. Seated on bare ground , she was like a branch of tree cut and fallen down on the ground.

श्लो॥ मलमण्डिन चित्राङ्गीं मंडनार्हां अमण्डिताम्।
मृणाळी पञ्कदिग्धेव विभाति न विभाति च॥6||
समीपं राजसिंहस्य रामस्य विदितात्मनः।
सङ्कल्पहयसंयुक्तैः यान्तीमिव मनोरथैः॥7||

स॥ मलमण्डन चित्राङ्गीं मण्डनार्हां अमण्डिताम् पञ्कदिग्धा मृणाली इव व्भाति न विभाति च॥संकल्पहयसंयुक्तैः मनोरथैः विदितात्मनः राजसिंहस्य रामस्य समीपं गच्छन्तीमिव ।

Covered with dust yet looking colorful, without any ornaments though deserving ornaments, she is like a lotus stem dipped in mud not shining yet shining. She was yoked to the horses of her conviction with the chariot of mind racing to the Rama, the lion among kings and the one who has realized self

श्लो॥ शुष्यन्तीं रुदतीं एकां ध्यानशोकपरायणाम्।
दुःख स्यान्तं अपश्यन्तीं रामां रामं अनुव्रताम्॥8||
वेष्टमानां तथऽऽविष्टां पन्नगेन्द्रवधूमिव।
धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना॥9||

स॥ शुष्यंतीं रुदतीं एकां ध्यानपरायणाम् दुःखस्य अंतं अपश्यंतीं रामां रामम् अनुव्रताम् ॥तथा अविष्टां वेष्टमानां पन्नगेंद्र वधूमिव धूमकेतुना ग्रहेण धूप्यमानाम् रोहिणीं इव ॥

Emaciated and crying, she was meditating on Rama and only Rama and not seeing the end of sorrow. Sitting coiled around, she is like the wife of Serpent King, like the star Rohini overpowered by the smoking planet.

श्लो॥ वृत्तशीलकुलेजातां आचारवति धार्मिके।
पुनस्संस्कारमापन्नां जाता मिव दुष्कुले॥10||
अभूतेनापवादेन कीर्तिं निपतिता मिव।
अम्नायानां अयोगेन विद्यां प्रशिथिलामिव॥11||
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्।
पूजामिव परिक्षीणां आशां प्रतिहतामिव॥12||

स॥ जातां धार्मिके आचारवती वृत्तशीलकुले संस्कारं आपन्नां दुष्कुले पुनः जातां इव ॥ अभूतेन अपवादेन निपातितां कीर्तिमिव आम्नायतानाम् अयोगेन प्रशिथिलाम् विद्यां इव॥सन्नाम् महाकीर्तिं इव विमानितां श्रद्धां इव परिक्षिणां पूजां इव प्रतिहतां आशां इव॥

Born in a righteous, traditional , and traditionally virtuous family, she was like one born in a low family attaining traditional refinement. She is like the fame lowered by false scandals, unused Vedic knowledge, education that is rusted. She was like great fame which is dimmed, faith that is slighted, worship that is impeded, like hope that is dashed.

श्लो॥ अयतीमिव विध्वस्तां आज्ञां प्रतिहतामिव ।
दीप्तामिव दिशं काले पूजां अपहृता मिव॥13||
पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव।
प्रभामिव तमोध्वस्तां उपक्षीणामिवापगाम्॥14||
वेदीमिव परामृष्टां शान्तां अग्निशिखामिव।
पौर्णमासी मिव निशां राहुग्रस्तेन्दुमण्डलाम्॥15||

स॥ विध्वस्तां अयतीं इव प्रतिहतां आज्ञां इव काले दीप्तितां दिशमिव अपहृतां पूजां इव॥विध्वस्तां पद्मिनीं इव हतशूरं चमूं इव तमोध्वस्तां प्रभां इव उपक्षीणाम् अपगां इव॥परामृष्टां वेदीं इव शांतां अग्निशिखां इव राहुग्रस्तेन्दुमण्डलां पौर्णमासीं निशां इव॥

She was like a prospect that is destroyed , like a order that is disobeyed, like a direction set aflame at the time of catastrophe. She was like creeper destroyed, like an army with its warriors killed, like radiant light blocked by darkness, like a stream that is dried. She was like the altar of worship that is defiled, like the blazing flame that is contained, like the night of full moon exclipsed by Rahu.

श्लो॥ उत्कृष्णपर्णकमलां वित्रासित विहङ्गमां।
हस्ति हस्तपरामृष्टां आकुलां पद्मिनीमिव॥16||
पतिशोकतुरां शुष्कां नदीं विस्रावितामिव।
परया मृजया हीनां कृष्णपक्ष निशामिव॥17||

स॥ हस्तिहस्तपरामृष्टाम् उत्कृष्टपर्णकमलाम् वित्रासित विहङ्गमां आकुलाम् पद्मिनीं इव ॥पतिशोकतुरां विस्रावितां शुष्कां नदीं इव परया मृजया हीनाम् कृष्णपक्षनिशां इव॥

She is like the lotus pond with excellent lotuses destroyed by the trunks of the elephants surrounded by frightened birds. Stricken with grief created by separation from her husband, she is like river dried with its water grown thin not fit for ablution , like night during the dark fortnight.

श्लो॥ सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्।
तप्यमानामिवोष्णेन मृणाळी मचिरोद्धृताम्॥18||
गृहीता माळितां स्तम्भे यूधपेन विना कृतां।
निश्श्वसन्तीं सुदुःखार्तां गजराजवधूमिव॥19||

स॥ सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचितां तप्यमानां अचिरोद्धताम् मृणालीं इव ॥ गृहीतां स्तंभे आलितां यूथपेन विना कृताम् निःश्वसंतीं सुदुःखार्तां गजराजवधूं इव॥

The delicate lady with beautiful limbs, who deserves to be in a house whose interiors are decorated with gems, was like a lotus plucked out and scorched by heat. Like a royal elephant king's consort separated from her lord, held and tied to a pillar, she was sighing heavily with intense grief.

श्लो॥ एकया दीर्घया वेण्या शोभमानां अयत्नतः।
नीलया नीरदापाये वनराज्या महीमिव॥20||
उपवासेन शोकेन ध्यानेन च भयेन च।
परीक्षीणां कृशां दीनां अल्पाहारां तपोधनाम्॥21||
अयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव।
भावेन रघुमुख्यस्य दशग्रीव पराभवम्॥22||

स॥ दीर्घया एकया वेण्या अयत्नतः शोभमानाम् नीरदापाये नीलया वनराज्या महीं इव॥उपवासेन शोकेन ध्यानेन भयेन च परिक्षीणां कृशां दीनां अल्पहारां तपोधनाम् ॥ देवतां इव दुःखार्तां भावेन रघुमुख्यस्य दशग्रीव पराभवम् प्रांजलिं अयाचमानाम्॥

Looking beautiful with a long single plait of hair carelessly made,she is like a dark row of trees at the end of rainy season on the land. She became thin and emaciated through fasting and grief, depressed due to brooding, eating little but rich with austerities. She was like a goddess tormented with grief, with folded hands mentally supplicating Rama the foremost of Raghu line to protect her from the insults of Ravana.

श्लो॥ समीक्षमाणां रुदतीमनिन्दितां
सुपक्ष्म ताम्रायत शुक्ललोचनाम्।
अनुव्रतां राममतीव मैथिलीं
प्रलोभयामास वधाय रावणः ॥23||

स॥। समीक्षमानाम् रुदतीं अनिंदितां सुपक्ष्म ताम्रायत शुक्ललोचनाम् अतीव रामं अनुव्रताम् मैथिलीं रावणः वधाय प्रलोभयामास॥

Ravana tries to allure the blameless Mythili with large eyes and with attractive eyelashes and large bright eyes devoted very much to Rama who was crying.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे एकोनविंशस्सर्गः॥

||ओं तत् सत्॥